A 393-19 Rāmakṛṣṇavilomakāvya

Manuscript culture infobox

Filmed in: A 393/19
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 22.2 x 11.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3361
Remarks:

Reel No. A 393/19

Title Rāmakṛṣṇavilomakāvya

Author Daivajñapaṃḍita Sūryakavi

Remarks with an auto-commentary

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 22.2 x 11.5 cm

Folios 28

Lines per Folio 9

Foliation figures in the lower right margin of the verso. 

Date of Copying samvat 1866 ravivāra

Place of Deposit NAK

Accession No. 5-3361

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ ||

śrīmanmaṃgalamūrtim ārtiśamanaṃ natvā viditvā tataḥ
śabdabrahmamanoramaṃ sugaṇakajñānādhirājātmakaḥ |
yadgraṃthādhyayanair vineyanivaho py ācāryyacaryyām agāt
so haṃ sūryakavir vilomaracanaṃ kāvyaṃ karom(!) adbhutaṃ

chaṃdaḥpūraṇam utkramakramavidhau sākāṃkṣatā tatpadeṣv
āraṃbhāc caritakramo py ubhayayety(!) etat trayaṃ durgamaṃ ||
evaṃ saty api manmatiḥ kiyad api prāgalbhyam ālaṃbate
tat sarvaṃ guṇinaḥ kṣamaṃtu yad aho yūyaṃ śramajñāḥ svayaṃ 2 (fol. 1r1-7)

End

godāvari(!)brahmagireḥ śakāśāt saṃprāpitā prāg udadhiṃ prayatnāt
yenarṣiṇā so pi punaḥ pratīpam ānetum adriṃ prabhavet kim etāṃ 37

evaṃ vilomākṣarakāvyakartur bhūyāṃsam āyāsaṃ avekṣya tajjñāḥ
jānaṃtv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃdidiṣṭāṃ(!) 38 (fol. 28v2-6)

Colophon

iti śrīmaddaivajñapaṃḍitasūryaviracitaṃ rāmakṛṣṇa[kā]vyaṃ samāptam || śrī || || || saṃvat 1866 ravivāsare || || (fol. 28v6-7)

Microfilm Details

Reel No. A 393/19

Date of Filming 14-07-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-10-2003