A 393-19 Rāmakṛṣṇavilomakāvya
Manuscript culture infobox
Filmed in: A 393/19
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 22.2 x 11.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3361
Remarks:
Reel No. A 393/19
Title Rāmakṛṣṇavilomakāvya
Author Daivajñapaṃḍita Sūryakavi
Remarks with an auto-commentary
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, damaged
Size 22.2 x 11.5 cm
Folios 28
Lines per Folio 9
Foliation figures in the lower right margin of the verso.
Date of Copying samvat 1866 ravivāra
Place of Deposit NAK
Accession No. 5-3361
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ ||
śrīmanmaṃgalamūrtim ārtiśamanaṃ natvā viditvā tataḥ
śabdabrahmamanoramaṃ sugaṇakajñānādhirājātmakaḥ |
yadgraṃthādhyayanair vineyanivaho py ācāryyacaryyām agāt
so haṃ sūryakavir vilomaracanaṃ kāvyaṃ karom(!) adbhutaṃ
chaṃdaḥpūraṇam utkramakramavidhau sākāṃkṣatā tatpadeṣv
āraṃbhāc caritakramo py ubhayayety(!) etat trayaṃ durgamaṃ ||
evaṃ saty api manmatiḥ kiyad api prāgalbhyam ālaṃbate
tat sarvaṃ guṇinaḥ kṣamaṃtu yad aho yūyaṃ śramajñāḥ svayaṃ 2 (fol. 1r1-7)
End
godāvari(!)brahmagireḥ śakāśāt saṃprāpitā prāg udadhiṃ prayatnāt
yenarṣiṇā so pi punaḥ pratīpam ānetum adriṃ prabhavet kim etāṃ 37
evaṃ vilomākṣarakāvyakartur bhūyāṃsam āyāsaṃ avekṣya tajjñāḥ
jānaṃtv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃdidiṣṭāṃ(!) 38 (fol. 28v2-6)
Colophon
iti śrīmaddaivajñapaṃḍitasūryaviracitaṃ rāmakṛṣṇa[kā]vyaṃ samāptam || śrī || || || saṃvat 1866 ravivāsare || || (fol. 28v6-7)
Microfilm Details
Reel No. A 393/19
Date of Filming 14-07-1972
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 25-10-2003